इन सुक्तो को पडने से धन कि प्राप्ति होती है | रोज स्नान कर इन सुक्तो का जप करे|
श्री लक्ष्मी सूक्तं
हिरनवर्णां  हरिनिम सुवर्नर्जस्त्रजम्
चन्द्रां हिरन्य्मयिं लक्ष्मिम् जातवेदो मःआवः || १ ||
तां मःआवः जातवेदो लक्ष्मिमनपगामिनीम् 
यस्यां हिरण्यं विन्देयं गामश्वं पुरूशान्हम् || २ ||
अश्वपूर्वान   रथमध्यां   हस्तिनादप्रमोदिनीम 
श्रियं देविमुपः वये श्रीर्मादेवि जुषतां || 3 ||
कां सोस्मितां हिरण्यप्राकारामार्द्रां
ज्वलन्ती त्र्रप्तां तर्पयन्तीं
पद्मे सिथां पद्वर्णां तामिहोपह्वये श्रियं || ४ ||
चन्द्रा   प्रभासां   यशसा    ज्वलन्तीं 
श्रियं लोके देवजुष्र्तामुदारांतां पद्मिनीं शरणं प्रपद्ये
अलक्ष्मीर्मे नश्यतां त्वां व्रणे || ५ ||
आतियवर्णे        तपसोअधिजातो 
वनस्प तिस्तव वृक्षोअथ बिल्वः
तस्य   फलानि    तपसा    नुदन्तु 
मायान्तरायाश्च बाह्या अलक्ष्मीः || ६ ||
उपैतु मां  देवसखः कीर्तिश्च मणिना सह 
प्रादुर्भूतोअस्मि राष्ट्रेअस्मिन किर्तिम्रध्ह्दि ददातु मे || ७ ||
क्षुत्पिपासामलां ज्येष्ठामलक्ष्मी नाशयाम्याहं 
अभूतिमसमरिध्दिश्च सर्वान्निर्गुद मे गृहात् || ८ ||
गन्धद्वारां   दुराधर्षां   नित्यपुष्टां  करीषिणीं 
ईश्वरी सर्वभूता नां तामिहोपह्वये श्रियं || ९ ||
मनसः काममाकूतिं वाचः सत्यमशीमहि 
पशूनांरूपमन्नस्य मयि श्रीः श्रयतां यशः || १० ||
कर्दमेन   प्रजाभूता  मयि  संभव  कर्दम
श्रियं वासय मे कुले मातरं पद्मालिनीं || ११ ||
आपः सृजन्तु सिनग्धानि चिक्लीत वस मे गृहे 
निच देवी मातरं श्रियं वासय मे कुले || १२ ||
आर्द्रां पुष्करिणीं पृष्टिं पिन्गलां पद्मालिनीं 
चन्द्रा हिरन्मयिं लक्ष्मी जातवेदो मSआवः || १३ ||
आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्
सूर्यां हिरण्यमयीं लक्ष्मी जातवेदो मSआवः || १४ ||
तां मSआवः जातवेदो लक्ष्मिमनपगामिनिं
यास्यां हिरण्यं प्रभूतं गावो दास्योSश्वान्विन्देयं पुरुषानाहं || १५ ||
यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वाहं
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् || १६ ||
|| श्री लक्ष्मी जी सदा सहाय करें || श्री लक्ष्मी जी सदा सहाय करें || श्री लक्ष्मी जी सदा सहाय करें || 
|| श्री लक्ष्मी जी सदा सहाय करें || श्री लक्ष्मी जी सदा सहाय करें || श्री लक्ष्मी जी सदा सहाय करें || 
|| श्री लक्ष्मी जी सदा सहाय करें || श्री लक्ष्मी जी सदा सहाय करें || श्री लक्ष्मी जी सदा सहाय करें || 
No comments:
Post a Comment